अभ्यास 2 – लट्, मध्यमपुरुष (रचनानुवादकौमुदी)

अभ्यास 2 - लट्, मध्यमपुरुष

१. उदाहरण-वाक्य :-

त्वं वदसि।

युवां वदथः। 

तुम ईश्वर को नमस्कार करते हो।

तुम दोनों भोजन पकाते है।

तुम लोग सब पुस्तकें पढ़ते हो।

तुम आज पुस्तक पढ़ते हो।

जब तुम सब जाते हो, तब वह पत्र लिखता है।

तुम राज्य की रक्षा करते हो।

तुम सब फूलों की रक्षा करते हो।

तुम घर जाते हो।

२. संस्कृत बनाओ :-

(क)

 त्वं पठसि।

त्वं पत्रं लिखसि।

त्वं भोजनं पचसि।

त्वं राज्यं रक्षसि।

त्वं फलं रक्षसि।

त्वं सत्यं वदसि।

 गृहं गच्छसि।

त्वम्‌ असत्यं (त्वमसत्यं) वदसि।

त्वम्‌ अत्र (त्वमात्र) आगच्छसि (अत्रागच्छसि)। त्वामात्रागच्छसि।

तुम सब फूलों की रक्षा करते हो।

तुम घर जाते हो।

(ख)

युवाम्‌ अत्र (युवामत्र) आगच्छथ: (अत्रागच्छथ: )। युवामत्रागच्छथ:।

युवां कदा भोजनं पचथ:।

युवाम्‌ इदानीम्‌ (युवामिदानीम्‌) ग्रामं गच्छथ:।

भवन्तौ इदानीम्‌ गच्छत:।

(ग)

यूयम्‌ ईश्वरं (यूयमीश्वरं) नमथ।

यूयं पुस्तकं पठथ।

इदानीं युयं हसथ।

यूयं पत्रं लिखथ।

यूयमागच्छथ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error

Enjoy this blog? Please spread the word :)

error: Content is protected !!